Sanskrit tools

Sanskrit declension


Declension of भयशोकसमाविष्ट bhayaśokasamāviṣṭa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भयशोकसमाविष्टम् bhayaśokasamāviṣṭam
भयशोकसमाविष्टे bhayaśokasamāviṣṭe
भयशोकसमाविष्टानि bhayaśokasamāviṣṭāni
Vocative भयशोकसमाविष्ट bhayaśokasamāviṣṭa
भयशोकसमाविष्टे bhayaśokasamāviṣṭe
भयशोकसमाविष्टानि bhayaśokasamāviṣṭāni
Accusative भयशोकसमाविष्टम् bhayaśokasamāviṣṭam
भयशोकसमाविष्टे bhayaśokasamāviṣṭe
भयशोकसमाविष्टानि bhayaśokasamāviṣṭāni
Instrumental भयशोकसमाविष्टेन bhayaśokasamāviṣṭena
भयशोकसमाविष्टाभ्याम् bhayaśokasamāviṣṭābhyām
भयशोकसमाविष्टैः bhayaśokasamāviṣṭaiḥ
Dative भयशोकसमाविष्टाय bhayaśokasamāviṣṭāya
भयशोकसमाविष्टाभ्याम् bhayaśokasamāviṣṭābhyām
भयशोकसमाविष्टेभ्यः bhayaśokasamāviṣṭebhyaḥ
Ablative भयशोकसमाविष्टात् bhayaśokasamāviṣṭāt
भयशोकसमाविष्टाभ्याम् bhayaśokasamāviṣṭābhyām
भयशोकसमाविष्टेभ्यः bhayaśokasamāviṣṭebhyaḥ
Genitive भयशोकसमाविष्टस्य bhayaśokasamāviṣṭasya
भयशोकसमाविष्टयोः bhayaśokasamāviṣṭayoḥ
भयशोकसमाविष्टानाम् bhayaśokasamāviṣṭānām
Locative भयशोकसमाविष्टे bhayaśokasamāviṣṭe
भयशोकसमाविष्टयोः bhayaśokasamāviṣṭayoḥ
भयशोकसमाविष्टेषु bhayaśokasamāviṣṭeṣu