| Singular | Dual | Plural |
Nominative |
भयशोकसमाविष्टम्
bhayaśokasamāviṣṭam
|
भयशोकसमाविष्टे
bhayaśokasamāviṣṭe
|
भयशोकसमाविष्टानि
bhayaśokasamāviṣṭāni
|
Vocative |
भयशोकसमाविष्ट
bhayaśokasamāviṣṭa
|
भयशोकसमाविष्टे
bhayaśokasamāviṣṭe
|
भयशोकसमाविष्टानि
bhayaśokasamāviṣṭāni
|
Accusative |
भयशोकसमाविष्टम्
bhayaśokasamāviṣṭam
|
भयशोकसमाविष्टे
bhayaśokasamāviṣṭe
|
भयशोकसमाविष्टानि
bhayaśokasamāviṣṭāni
|
Instrumental |
भयशोकसमाविष्टेन
bhayaśokasamāviṣṭena
|
भयशोकसमाविष्टाभ्याम्
bhayaśokasamāviṣṭābhyām
|
भयशोकसमाविष्टैः
bhayaśokasamāviṣṭaiḥ
|
Dative |
भयशोकसमाविष्टाय
bhayaśokasamāviṣṭāya
|
भयशोकसमाविष्टाभ्याम्
bhayaśokasamāviṣṭābhyām
|
भयशोकसमाविष्टेभ्यः
bhayaśokasamāviṣṭebhyaḥ
|
Ablative |
भयशोकसमाविष्टात्
bhayaśokasamāviṣṭāt
|
भयशोकसमाविष्टाभ्याम्
bhayaśokasamāviṣṭābhyām
|
भयशोकसमाविष्टेभ्यः
bhayaśokasamāviṣṭebhyaḥ
|
Genitive |
भयशोकसमाविष्टस्य
bhayaśokasamāviṣṭasya
|
भयशोकसमाविष्टयोः
bhayaśokasamāviṣṭayoḥ
|
भयशोकसमाविष्टानाम्
bhayaśokasamāviṣṭānām
|
Locative |
भयशोकसमाविष्टे
bhayaśokasamāviṣṭe
|
भयशोकसमाविष्टयोः
bhayaśokasamāviṣṭayoḥ
|
भयशोकसमाविष्टेषु
bhayaśokasamāviṣṭeṣu
|