Sanskrit tools

Sanskrit declension


Declension of भयसंहृष्टरोमन् bhayasaṁhṛṣṭaroman, m.

Reference(s): Müller p. 86, §191 - .
SingularDualPlural
Nominative भयसंहृष्टरोमा bhayasaṁhṛṣṭaromā
भयसंहृष्टरोमाणौ bhayasaṁhṛṣṭaromāṇau
भयसंहृष्टरोमाणः bhayasaṁhṛṣṭaromāṇaḥ
Vocative भयसंहृष्टरोमन् bhayasaṁhṛṣṭaroman
भयसंहृष्टरोमाणौ bhayasaṁhṛṣṭaromāṇau
भयसंहृष्टरोमाणः bhayasaṁhṛṣṭaromāṇaḥ
Accusative भयसंहृष्टरोमाणम् bhayasaṁhṛṣṭaromāṇam
भयसंहृष्टरोमाणौ bhayasaṁhṛṣṭaromāṇau
भयसंहृष्टरोम्णः bhayasaṁhṛṣṭaromṇaḥ
Instrumental भयसंहृष्टरोम्णा bhayasaṁhṛṣṭaromṇā
भयसंहृष्टरोमभ्याम् bhayasaṁhṛṣṭaromabhyām
भयसंहृष्टरोमभिः bhayasaṁhṛṣṭaromabhiḥ
Dative भयसंहृष्टरोम्णे bhayasaṁhṛṣṭaromṇe
भयसंहृष्टरोमभ्याम् bhayasaṁhṛṣṭaromabhyām
भयसंहृष्टरोमभ्यः bhayasaṁhṛṣṭaromabhyaḥ
Ablative भयसंहृष्टरोम्णः bhayasaṁhṛṣṭaromṇaḥ
भयसंहृष्टरोमभ्याम् bhayasaṁhṛṣṭaromabhyām
भयसंहृष्टरोमभ्यः bhayasaṁhṛṣṭaromabhyaḥ
Genitive भयसंहृष्टरोम्णः bhayasaṁhṛṣṭaromṇaḥ
भयसंहृष्टरोम्णोः bhayasaṁhṛṣṭaromṇoḥ
भयसंहृष्टरोम्णाम् bhayasaṁhṛṣṭaromṇām
Locative भयसंहृष्टरोम्णि bhayasaṁhṛṣṭaromṇi
भयसंहृष्टरोमणि bhayasaṁhṛṣṭaromaṇi
भयसंहृष्टरोम्णोः bhayasaṁhṛṣṭaromṇoḥ
भयसंहृष्टरोमसु bhayasaṁhṛṣṭaromasu