Sanskrit tools

Sanskrit declension


Declension of भयसंहृष्टरोमन् bhayasaṁhṛṣṭaroman, n.

Reference(s): Müller p. 86, §191 - .
SingularDualPlural
Nominative भयसंहृष्टरोम bhayasaṁhṛṣṭaroma
भयसंहृष्टरोम्णी bhayasaṁhṛṣṭaromṇī
भयसंहृष्टरोमणी bhayasaṁhṛṣṭaromaṇī
भयसंहृष्टरोमाणि bhayasaṁhṛṣṭaromāṇi
Vocative भयसंहृष्टरोम bhayasaṁhṛṣṭaroma
भयसंहृष्टरोमन् bhayasaṁhṛṣṭaroman
भयसंहृष्टरोम्णी bhayasaṁhṛṣṭaromṇī
भयसंहृष्टरोमणी bhayasaṁhṛṣṭaromaṇī
भयसंहृष्टरोमाणि bhayasaṁhṛṣṭaromāṇi
Accusative भयसंहृष्टरोम bhayasaṁhṛṣṭaroma
भयसंहृष्टरोम्णी bhayasaṁhṛṣṭaromṇī
भयसंहृष्टरोमणी bhayasaṁhṛṣṭaromaṇī
भयसंहृष्टरोमाणि bhayasaṁhṛṣṭaromāṇi
Instrumental भयसंहृष्टरोम्णा bhayasaṁhṛṣṭaromṇā
भयसंहृष्टरोमभ्याम् bhayasaṁhṛṣṭaromabhyām
भयसंहृष्टरोमभिः bhayasaṁhṛṣṭaromabhiḥ
Dative भयसंहृष्टरोम्णे bhayasaṁhṛṣṭaromṇe
भयसंहृष्टरोमभ्याम् bhayasaṁhṛṣṭaromabhyām
भयसंहृष्टरोमभ्यः bhayasaṁhṛṣṭaromabhyaḥ
Ablative भयसंहृष्टरोम्णः bhayasaṁhṛṣṭaromṇaḥ
भयसंहृष्टरोमभ्याम् bhayasaṁhṛṣṭaromabhyām
भयसंहृष्टरोमभ्यः bhayasaṁhṛṣṭaromabhyaḥ
Genitive भयसंहृष्टरोम्णः bhayasaṁhṛṣṭaromṇaḥ
भयसंहृष्टरोम्णोः bhayasaṁhṛṣṭaromṇoḥ
भयसंहृष्टरोम्णाम् bhayasaṁhṛṣṭaromṇām
Locative भयसंहृष्टरोम्णि bhayasaṁhṛṣṭaromṇi
भयसंहृष्टरोमणि bhayasaṁhṛṣṭaromaṇi
भयसंहृष्टरोम्णोः bhayasaṁhṛṣṭaromṇoḥ
भयसंहृष्टरोमसु bhayasaṁhṛṣṭaromasu