Singular | Dual | Plural | |
Nominative |
भयसंहृष्टरोम
bhayasaṁhṛṣṭaroma |
भयसंहृष्टरोम्णी
bhayasaṁhṛṣṭaromṇī भयसंहृष्टरोमणी bhayasaṁhṛṣṭaromaṇī |
भयसंहृष्टरोमाणि
bhayasaṁhṛṣṭaromāṇi |
Vocative |
भयसंहृष्टरोम
bhayasaṁhṛṣṭaroma भयसंहृष्टरोमन् bhayasaṁhṛṣṭaroman |
भयसंहृष्टरोम्णी
bhayasaṁhṛṣṭaromṇī भयसंहृष्टरोमणी bhayasaṁhṛṣṭaromaṇī |
भयसंहृष्टरोमाणि
bhayasaṁhṛṣṭaromāṇi |
Accusative |
भयसंहृष्टरोम
bhayasaṁhṛṣṭaroma |
भयसंहृष्टरोम्णी
bhayasaṁhṛṣṭaromṇī भयसंहृष्टरोमणी bhayasaṁhṛṣṭaromaṇī |
भयसंहृष्टरोमाणि
bhayasaṁhṛṣṭaromāṇi |
Instrumental |
भयसंहृष्टरोम्णा
bhayasaṁhṛṣṭaromṇā |
भयसंहृष्टरोमभ्याम्
bhayasaṁhṛṣṭaromabhyām |
भयसंहृष्टरोमभिः
bhayasaṁhṛṣṭaromabhiḥ |
Dative |
भयसंहृष्टरोम्णे
bhayasaṁhṛṣṭaromṇe |
भयसंहृष्टरोमभ्याम्
bhayasaṁhṛṣṭaromabhyām |
भयसंहृष्टरोमभ्यः
bhayasaṁhṛṣṭaromabhyaḥ |
Ablative |
भयसंहृष्टरोम्णः
bhayasaṁhṛṣṭaromṇaḥ |
भयसंहृष्टरोमभ्याम्
bhayasaṁhṛṣṭaromabhyām |
भयसंहृष्टरोमभ्यः
bhayasaṁhṛṣṭaromabhyaḥ |
Genitive |
भयसंहृष्टरोम्णः
bhayasaṁhṛṣṭaromṇaḥ |
भयसंहृष्टरोम्णोः
bhayasaṁhṛṣṭaromṇoḥ |
भयसंहृष्टरोम्णाम्
bhayasaṁhṛṣṭaromṇām |
Locative |
भयसंहृष्टरोम्णि
bhayasaṁhṛṣṭaromṇi भयसंहृष्टरोमणि bhayasaṁhṛṣṭaromaṇi |
भयसंहृष्टरोम्णोः
bhayasaṁhṛṣṭaromṇoḥ |
भयसंहृष्टरोमसु
bhayasaṁhṛṣṭaromasu |