Sanskrit tools

Sanskrit declension


Declension of भयसंत्रस्तमानस bhayasaṁtrastamānasa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भयसंत्रस्तमानसः bhayasaṁtrastamānasaḥ
भयसंत्रस्तमानसौ bhayasaṁtrastamānasau
भयसंत्रस्तमानसाः bhayasaṁtrastamānasāḥ
Vocative भयसंत्रस्तमानस bhayasaṁtrastamānasa
भयसंत्रस्तमानसौ bhayasaṁtrastamānasau
भयसंत्रस्तमानसाः bhayasaṁtrastamānasāḥ
Accusative भयसंत्रस्तमानसम् bhayasaṁtrastamānasam
भयसंत्रस्तमानसौ bhayasaṁtrastamānasau
भयसंत्रस्तमानसान् bhayasaṁtrastamānasān
Instrumental भयसंत्रस्तमानसेन bhayasaṁtrastamānasena
भयसंत्रस्तमानसाभ्याम् bhayasaṁtrastamānasābhyām
भयसंत्रस्तमानसैः bhayasaṁtrastamānasaiḥ
Dative भयसंत्रस्तमानसाय bhayasaṁtrastamānasāya
भयसंत्रस्तमानसाभ्याम् bhayasaṁtrastamānasābhyām
भयसंत्रस्तमानसेभ्यः bhayasaṁtrastamānasebhyaḥ
Ablative भयसंत्रस्तमानसात् bhayasaṁtrastamānasāt
भयसंत्रस्तमानसाभ्याम् bhayasaṁtrastamānasābhyām
भयसंत्रस्तमानसेभ्यः bhayasaṁtrastamānasebhyaḥ
Genitive भयसंत्रस्तमानसस्य bhayasaṁtrastamānasasya
भयसंत्रस्तमानसयोः bhayasaṁtrastamānasayoḥ
भयसंत्रस्तमानसानाम् bhayasaṁtrastamānasānām
Locative भयसंत्रस्तमानसे bhayasaṁtrastamānase
भयसंत्रस्तमानसयोः bhayasaṁtrastamānasayoḥ
भयसंत्रस्तमानसेषु bhayasaṁtrastamānaseṣu