Singular | Dual | Plural | |
Nominative |
भयस्थम्
bhayastham |
भयस्थे
bhayasthe |
भयस्थानि
bhayasthāni |
Vocative |
भयस्थ
bhayastha |
भयस्थे
bhayasthe |
भयस्थानि
bhayasthāni |
Accusative |
भयस्थम्
bhayastham |
भयस्थे
bhayasthe |
भयस्थानि
bhayasthāni |
Instrumental |
भयस्थेन
bhayasthena |
भयस्थाभ्याम्
bhayasthābhyām |
भयस्थैः
bhayasthaiḥ |
Dative |
भयस्थाय
bhayasthāya |
भयस्थाभ्याम्
bhayasthābhyām |
भयस्थेभ्यः
bhayasthebhyaḥ |
Ablative |
भयस्थात्
bhayasthāt |
भयस्थाभ्याम्
bhayasthābhyām |
भयस्थेभ्यः
bhayasthebhyaḥ |
Genitive |
भयस्थस्य
bhayasthasya |
भयस्थयोः
bhayasthayoḥ |
भयस्थानाम्
bhayasthānām |
Locative |
भयस्थे
bhayasthe |
भयस्थयोः
bhayasthayoḥ |
भयस्थेषु
bhayastheṣu |