| Singular | Dual | Plural |
Nominative |
भयस्थानम्
bhayasthānam
|
भयस्थाने
bhayasthāne
|
भयस्थानानि
bhayasthānāni
|
Vocative |
भयस्थान
bhayasthāna
|
भयस्थाने
bhayasthāne
|
भयस्थानानि
bhayasthānāni
|
Accusative |
भयस्थानम्
bhayasthānam
|
भयस्थाने
bhayasthāne
|
भयस्थानानि
bhayasthānāni
|
Instrumental |
भयस्थानेन
bhayasthānena
|
भयस्थानाभ्याम्
bhayasthānābhyām
|
भयस्थानैः
bhayasthānaiḥ
|
Dative |
भयस्थानाय
bhayasthānāya
|
भयस्थानाभ्याम्
bhayasthānābhyām
|
भयस्थानेभ्यः
bhayasthānebhyaḥ
|
Ablative |
भयस्थानात्
bhayasthānāt
|
भयस्थानाभ्याम्
bhayasthānābhyām
|
भयस्थानेभ्यः
bhayasthānebhyaḥ
|
Genitive |
भयस्थानस्य
bhayasthānasya
|
भयस्थानयोः
bhayasthānayoḥ
|
भयस्थानानाम्
bhayasthānānām
|
Locative |
भयस्थाने
bhayasthāne
|
भयस्थानयोः
bhayasthānayoḥ
|
भयस्थानेषु
bhayasthāneṣu
|