Sanskrit tools

Sanskrit declension


Declension of भयस्थान bhayasthāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भयस्थानम् bhayasthānam
भयस्थाने bhayasthāne
भयस्थानानि bhayasthānāni
Vocative भयस्थान bhayasthāna
भयस्थाने bhayasthāne
भयस्थानानि bhayasthānāni
Accusative भयस्थानम् bhayasthānam
भयस्थाने bhayasthāne
भयस्थानानि bhayasthānāni
Instrumental भयस्थानेन bhayasthānena
भयस्थानाभ्याम् bhayasthānābhyām
भयस्थानैः bhayasthānaiḥ
Dative भयस्थानाय bhayasthānāya
भयस्थानाभ्याम् bhayasthānābhyām
भयस्थानेभ्यः bhayasthānebhyaḥ
Ablative भयस्थानात् bhayasthānāt
भयस्थानाभ्याम् bhayasthānābhyām
भयस्थानेभ्यः bhayasthānebhyaḥ
Genitive भयस्थानस्य bhayasthānasya
भयस्थानयोः bhayasthānayoḥ
भयस्थानानाम् bhayasthānānām
Locative भयस्थाने bhayasthāne
भयस्थानयोः bhayasthānayoḥ
भयस्थानेषु bhayasthāneṣu