| Singular | Dual | Plural |
Nominative |
भयहारकम्
bhayahārakam
|
भयहारके
bhayahārake
|
भयहारकाणि
bhayahārakāṇi
|
Vocative |
भयहारक
bhayahāraka
|
भयहारके
bhayahārake
|
भयहारकाणि
bhayahārakāṇi
|
Accusative |
भयहारकम्
bhayahārakam
|
भयहारके
bhayahārake
|
भयहारकाणि
bhayahārakāṇi
|
Instrumental |
भयहारकेण
bhayahārakeṇa
|
भयहारकाभ्याम्
bhayahārakābhyām
|
भयहारकैः
bhayahārakaiḥ
|
Dative |
भयहारकाय
bhayahārakāya
|
भयहारकाभ्याम्
bhayahārakābhyām
|
भयहारकेभ्यः
bhayahārakebhyaḥ
|
Ablative |
भयहारकात्
bhayahārakāt
|
भयहारकाभ्याम्
bhayahārakābhyām
|
भयहारकेभ्यः
bhayahārakebhyaḥ
|
Genitive |
भयहारकस्य
bhayahārakasya
|
भयहारकयोः
bhayahārakayoḥ
|
भयहारकाणाम्
bhayahārakāṇām
|
Locative |
भयहारके
bhayahārake
|
भयहारकयोः
bhayahārakayoḥ
|
भयहारकेषु
bhayahārakeṣu
|