Sanskrit tools

Sanskrit declension


Declension of भयाक्रान्त bhayākrānta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भयाक्रान्तः bhayākrāntaḥ
भयाक्रान्तौ bhayākrāntau
भयाक्रान्ताः bhayākrāntāḥ
Vocative भयाक्रान्त bhayākrānta
भयाक्रान्तौ bhayākrāntau
भयाक्रान्ताः bhayākrāntāḥ
Accusative भयाक्रान्तम् bhayākrāntam
भयाक्रान्तौ bhayākrāntau
भयाक्रान्तान् bhayākrāntān
Instrumental भयाक्रान्तेन bhayākrāntena
भयाक्रान्ताभ्याम् bhayākrāntābhyām
भयाक्रान्तैः bhayākrāntaiḥ
Dative भयाक्रान्ताय bhayākrāntāya
भयाक्रान्ताभ्याम् bhayākrāntābhyām
भयाक्रान्तेभ्यः bhayākrāntebhyaḥ
Ablative भयाक्रान्तात् bhayākrāntāt
भयाक्रान्ताभ्याम् bhayākrāntābhyām
भयाक्रान्तेभ्यः bhayākrāntebhyaḥ
Genitive भयाक्रान्तस्य bhayākrāntasya
भयाक्रान्तयोः bhayākrāntayoḥ
भयाक्रान्तानाम् bhayākrāntānām
Locative भयाक्रान्ते bhayākrānte
भयाक्रान्तयोः bhayākrāntayoḥ
भयाक्रान्तेषु bhayākrānteṣu