Sanskrit tools

Sanskrit declension


Declension of भयानना bhayānanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भयानना bhayānanā
भयानने bhayānane
भयाननाः bhayānanāḥ
Vocative भयानने bhayānane
भयानने bhayānane
भयाननाः bhayānanāḥ
Accusative भयाननाम् bhayānanām
भयानने bhayānane
भयाननाः bhayānanāḥ
Instrumental भयाननया bhayānanayā
भयाननाभ्याम् bhayānanābhyām
भयाननाभिः bhayānanābhiḥ
Dative भयाननायै bhayānanāyai
भयाननाभ्याम् bhayānanābhyām
भयाननाभ्यः bhayānanābhyaḥ
Ablative भयाननायाः bhayānanāyāḥ
भयाननाभ्याम् bhayānanābhyām
भयाननाभ्यः bhayānanābhyaḥ
Genitive भयाननायाः bhayānanāyāḥ
भयाननयोः bhayānanayoḥ
भयाननानाम् bhayānanānām
Locative भयाननायाम् bhayānanāyām
भयाननयोः bhayānanayoḥ
भयाननासु bhayānanāsu