Singular | Dual | Plural | |
Nominative |
भयानना
bhayānanā |
भयानने
bhayānane |
भयाननाः
bhayānanāḥ |
Vocative |
भयानने
bhayānane |
भयानने
bhayānane |
भयाननाः
bhayānanāḥ |
Accusative |
भयाननाम्
bhayānanām |
भयानने
bhayānane |
भयाननाः
bhayānanāḥ |
Instrumental |
भयाननया
bhayānanayā |
भयाननाभ्याम्
bhayānanābhyām |
भयाननाभिः
bhayānanābhiḥ |
Dative |
भयाननायै
bhayānanāyai |
भयाननाभ्याम्
bhayānanābhyām |
भयाननाभ्यः
bhayānanābhyaḥ |
Ablative |
भयाननायाः
bhayānanāyāḥ |
भयाननाभ्याम्
bhayānanābhyām |
भयाननाभ्यः
bhayānanābhyaḥ |
Genitive |
भयाननायाः
bhayānanāyāḥ |
भयाननयोः
bhayānanayoḥ |
भयाननानाम्
bhayānanānām |
Locative |
भयाननायाम्
bhayānanāyām |
भयाननयोः
bhayānanayoḥ |
भयाननासु
bhayānanāsu |