Sanskrit tools

Sanskrit declension


Declension of भयान्वित bhayānvita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भयान्वितः bhayānvitaḥ
भयान्वितौ bhayānvitau
भयान्विताः bhayānvitāḥ
Vocative भयान्वित bhayānvita
भयान्वितौ bhayānvitau
भयान्विताः bhayānvitāḥ
Accusative भयान्वितम् bhayānvitam
भयान्वितौ bhayānvitau
भयान्वितान् bhayānvitān
Instrumental भयान्वितेन bhayānvitena
भयान्विताभ्याम् bhayānvitābhyām
भयान्वितैः bhayānvitaiḥ
Dative भयान्विताय bhayānvitāya
भयान्विताभ्याम् bhayānvitābhyām
भयान्वितेभ्यः bhayānvitebhyaḥ
Ablative भयान्वितात् bhayānvitāt
भयान्विताभ्याम् bhayānvitābhyām
भयान्वितेभ्यः bhayānvitebhyaḥ
Genitive भयान्वितस्य bhayānvitasya
भयान्वितयोः bhayānvitayoḥ
भयान्वितानाम् bhayānvitānām
Locative भयान्विते bhayānvite
भयान्वितयोः bhayānvitayoḥ
भयान्वितेषु bhayānviteṣu