| Singular | Dual | Plural |
Nominative |
भयान्वितम्
bhayānvitam
|
भयान्विते
bhayānvite
|
भयान्वितानि
bhayānvitāni
|
Vocative |
भयान्वित
bhayānvita
|
भयान्विते
bhayānvite
|
भयान्वितानि
bhayānvitāni
|
Accusative |
भयान्वितम्
bhayānvitam
|
भयान्विते
bhayānvite
|
भयान्वितानि
bhayānvitāni
|
Instrumental |
भयान्वितेन
bhayānvitena
|
भयान्विताभ्याम्
bhayānvitābhyām
|
भयान्वितैः
bhayānvitaiḥ
|
Dative |
भयान्विताय
bhayānvitāya
|
भयान्विताभ्याम्
bhayānvitābhyām
|
भयान्वितेभ्यः
bhayānvitebhyaḥ
|
Ablative |
भयान्वितात्
bhayānvitāt
|
भयान्विताभ्याम्
bhayānvitābhyām
|
भयान्वितेभ्यः
bhayānvitebhyaḥ
|
Genitive |
भयान्वितस्य
bhayānvitasya
|
भयान्वितयोः
bhayānvitayoḥ
|
भयान्वितानाम्
bhayānvitānām
|
Locative |
भयान्विते
bhayānvite
|
भयान्वितयोः
bhayānvitayoḥ
|
भयान्वितेषु
bhayānviteṣu
|