Singular | Dual | Plural | |
Nominative |
भयापहा
bhayāpahā |
भयापहे
bhayāpahe |
भयापहाः
bhayāpahāḥ |
Vocative |
भयापहे
bhayāpahe |
भयापहे
bhayāpahe |
भयापहाः
bhayāpahāḥ |
Accusative |
भयापहाम्
bhayāpahām |
भयापहे
bhayāpahe |
भयापहाः
bhayāpahāḥ |
Instrumental |
भयापहया
bhayāpahayā |
भयापहाभ्याम्
bhayāpahābhyām |
भयापहाभिः
bhayāpahābhiḥ |
Dative |
भयापहायै
bhayāpahāyai |
भयापहाभ्याम्
bhayāpahābhyām |
भयापहाभ्यः
bhayāpahābhyaḥ |
Ablative |
भयापहायाः
bhayāpahāyāḥ |
भयापहाभ्याम्
bhayāpahābhyām |
भयापहाभ्यः
bhayāpahābhyaḥ |
Genitive |
भयापहायाः
bhayāpahāyāḥ |
भयापहयोः
bhayāpahayoḥ |
भयापहानाम्
bhayāpahānām |
Locative |
भयापहायाम्
bhayāpahāyām |
भयापहयोः
bhayāpahayoḥ |
भयापहासु
bhayāpahāsu |