Singular | Dual | Plural | |
Nominative |
भयापहः
bhayāpahaḥ |
भयापहौ
bhayāpahau |
भयापहाः
bhayāpahāḥ |
Vocative |
भयापह
bhayāpaha |
भयापहौ
bhayāpahau |
भयापहाः
bhayāpahāḥ |
Accusative |
भयापहम्
bhayāpaham |
भयापहौ
bhayāpahau |
भयापहान्
bhayāpahān |
Instrumental |
भयापहेन
bhayāpahena |
भयापहाभ्याम्
bhayāpahābhyām |
भयापहैः
bhayāpahaiḥ |
Dative |
भयापहाय
bhayāpahāya |
भयापहाभ्याम्
bhayāpahābhyām |
भयापहेभ्यः
bhayāpahebhyaḥ |
Ablative |
भयापहात्
bhayāpahāt |
भयापहाभ्याम्
bhayāpahābhyām |
भयापहेभ्यः
bhayāpahebhyaḥ |
Genitive |
भयापहस्य
bhayāpahasya |
भयापहयोः
bhayāpahayoḥ |
भयापहानाम्
bhayāpahānām |
Locative |
भयापहे
bhayāpahe |
भयापहयोः
bhayāpahayoḥ |
भयापहेषु
bhayāpaheṣu |