Sanskrit tools

Sanskrit declension


Declension of भयाबाध bhayābādha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भयाबाधः bhayābādhaḥ
भयाबाधौ bhayābādhau
भयाबाधाः bhayābādhāḥ
Vocative भयाबाध bhayābādha
भयाबाधौ bhayābādhau
भयाबाधाः bhayābādhāḥ
Accusative भयाबाधम् bhayābādham
भयाबाधौ bhayābādhau
भयाबाधान् bhayābādhān
Instrumental भयाबाधेन bhayābādhena
भयाबाधाभ्याम् bhayābādhābhyām
भयाबाधैः bhayābādhaiḥ
Dative भयाबाधाय bhayābādhāya
भयाबाधाभ्याम् bhayābādhābhyām
भयाबाधेभ्यः bhayābādhebhyaḥ
Ablative भयाबाधात् bhayābādhāt
भयाबाधाभ्याम् bhayābādhābhyām
भयाबाधेभ्यः bhayābādhebhyaḥ
Genitive भयाबाधस्य bhayābādhasya
भयाबाधयोः bhayābādhayoḥ
भयाबाधानाम् bhayābādhānām
Locative भयाबाधे bhayābādhe
भयाबाधयोः bhayābādhayoḥ
भयाबाधेषु bhayābādheṣu