| Singular | Dual | Plural |
Nominative |
भयाबाधः
bhayābādhaḥ
|
भयाबाधौ
bhayābādhau
|
भयाबाधाः
bhayābādhāḥ
|
Vocative |
भयाबाध
bhayābādha
|
भयाबाधौ
bhayābādhau
|
भयाबाधाः
bhayābādhāḥ
|
Accusative |
भयाबाधम्
bhayābādham
|
भयाबाधौ
bhayābādhau
|
भयाबाधान्
bhayābādhān
|
Instrumental |
भयाबाधेन
bhayābādhena
|
भयाबाधाभ्याम्
bhayābādhābhyām
|
भयाबाधैः
bhayābādhaiḥ
|
Dative |
भयाबाधाय
bhayābādhāya
|
भयाबाधाभ्याम्
bhayābādhābhyām
|
भयाबाधेभ्यः
bhayābādhebhyaḥ
|
Ablative |
भयाबाधात्
bhayābādhāt
|
भयाबाधाभ्याम्
bhayābādhābhyām
|
भयाबाधेभ्यः
bhayābādhebhyaḥ
|
Genitive |
भयाबाधस्य
bhayābādhasya
|
भयाबाधयोः
bhayābādhayoḥ
|
भयाबाधानाम्
bhayābādhānām
|
Locative |
भयाबाधे
bhayābādhe
|
भयाबाधयोः
bhayābādhayoḥ
|
भयाबाधेषु
bhayābādheṣu
|