Sanskrit tools

Sanskrit declension


Declension of भयार्ता bhayārtā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भयार्ता bhayārtā
भयार्ते bhayārte
भयार्ताः bhayārtāḥ
Vocative भयार्ते bhayārte
भयार्ते bhayārte
भयार्ताः bhayārtāḥ
Accusative भयार्ताम् bhayārtām
भयार्ते bhayārte
भयार्ताः bhayārtāḥ
Instrumental भयार्तया bhayārtayā
भयार्ताभ्याम् bhayārtābhyām
भयार्ताभिः bhayārtābhiḥ
Dative भयार्तायै bhayārtāyai
भयार्ताभ्याम् bhayārtābhyām
भयार्ताभ्यः bhayārtābhyaḥ
Ablative भयार्तायाः bhayārtāyāḥ
भयार्ताभ्याम् bhayārtābhyām
भयार्ताभ्यः bhayārtābhyaḥ
Genitive भयार्तायाः bhayārtāyāḥ
भयार्तयोः bhayārtayoḥ
भयार्तानाम् bhayārtānām
Locative भयार्तायाम् bhayārtāyām
भयार्तयोः bhayārtayoḥ
भयार्तासु bhayārtāsu