Singular | Dual | Plural | |
Nominative |
भयार्ता
bhayārtā |
भयार्ते
bhayārte |
भयार्ताः
bhayārtāḥ |
Vocative |
भयार्ते
bhayārte |
भयार्ते
bhayārte |
भयार्ताः
bhayārtāḥ |
Accusative |
भयार्ताम्
bhayārtām |
भयार्ते
bhayārte |
भयार्ताः
bhayārtāḥ |
Instrumental |
भयार्तया
bhayārtayā |
भयार्ताभ्याम्
bhayārtābhyām |
भयार्ताभिः
bhayārtābhiḥ |
Dative |
भयार्तायै
bhayārtāyai |
भयार्ताभ्याम्
bhayārtābhyām |
भयार्ताभ्यः
bhayārtābhyaḥ |
Ablative |
भयार्तायाः
bhayārtāyāḥ |
भयार्ताभ्याम्
bhayārtābhyām |
भयार्ताभ्यः
bhayārtābhyaḥ |
Genitive |
भयार्तायाः
bhayārtāyāḥ |
भयार्तयोः
bhayārtayoḥ |
भयार्तानाम्
bhayārtānām |
Locative |
भयार्तायाम्
bhayārtāyām |
भयार्तयोः
bhayārtayoḥ |
भयार्तासु
bhayārtāsu |