| Singular | Dual | Plural |
Nominative |
भयावदीर्णः
bhayāvadīrṇaḥ
|
भयावदीर्णौ
bhayāvadīrṇau
|
भयावदीर्णाः
bhayāvadīrṇāḥ
|
Vocative |
भयावदीर्ण
bhayāvadīrṇa
|
भयावदीर्णौ
bhayāvadīrṇau
|
भयावदीर्णाः
bhayāvadīrṇāḥ
|
Accusative |
भयावदीर्णम्
bhayāvadīrṇam
|
भयावदीर्णौ
bhayāvadīrṇau
|
भयावदीर्णान्
bhayāvadīrṇān
|
Instrumental |
भयावदीर्णेन
bhayāvadīrṇena
|
भयावदीर्णाभ्याम्
bhayāvadīrṇābhyām
|
भयावदीर्णैः
bhayāvadīrṇaiḥ
|
Dative |
भयावदीर्णाय
bhayāvadīrṇāya
|
भयावदीर्णाभ्याम्
bhayāvadīrṇābhyām
|
भयावदीर्णेभ्यः
bhayāvadīrṇebhyaḥ
|
Ablative |
भयावदीर्णात्
bhayāvadīrṇāt
|
भयावदीर्णाभ्याम्
bhayāvadīrṇābhyām
|
भयावदीर्णेभ्यः
bhayāvadīrṇebhyaḥ
|
Genitive |
भयावदीर्णस्य
bhayāvadīrṇasya
|
भयावदीर्णयोः
bhayāvadīrṇayoḥ
|
भयावदीर्णानाम्
bhayāvadīrṇānām
|
Locative |
भयावदीर्णे
bhayāvadīrṇe
|
भयावदीर्णयोः
bhayāvadīrṇayoḥ
|
भयावदीर्णेषु
bhayāvadīrṇeṣu
|