Singular | Dual | Plural | |
Nominative |
भयावहः
bhayāvahaḥ |
भयावहौ
bhayāvahau |
भयावहाः
bhayāvahāḥ |
Vocative |
भयावह
bhayāvaha |
भयावहौ
bhayāvahau |
भयावहाः
bhayāvahāḥ |
Accusative |
भयावहम्
bhayāvaham |
भयावहौ
bhayāvahau |
भयावहान्
bhayāvahān |
Instrumental |
भयावहेन
bhayāvahena |
भयावहाभ्याम्
bhayāvahābhyām |
भयावहैः
bhayāvahaiḥ |
Dative |
भयावहाय
bhayāvahāya |
भयावहाभ्याम्
bhayāvahābhyām |
भयावहेभ्यः
bhayāvahebhyaḥ |
Ablative |
भयावहात्
bhayāvahāt |
भयावहाभ्याम्
bhayāvahābhyām |
भयावहेभ्यः
bhayāvahebhyaḥ |
Genitive |
भयावहस्य
bhayāvahasya |
भयावहयोः
bhayāvahayoḥ |
भयावहानाम्
bhayāvahānām |
Locative |
भयावहे
bhayāvahe |
भयावहयोः
bhayāvahayoḥ |
भयावहेषु
bhayāvaheṣu |