Sanskrit tools

Sanskrit declension


Declension of भयावहा bhayāvahā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भयावहा bhayāvahā
भयावहे bhayāvahe
भयावहाः bhayāvahāḥ
Vocative भयावहे bhayāvahe
भयावहे bhayāvahe
भयावहाः bhayāvahāḥ
Accusative भयावहाम् bhayāvahām
भयावहे bhayāvahe
भयावहाः bhayāvahāḥ
Instrumental भयावहया bhayāvahayā
भयावहाभ्याम् bhayāvahābhyām
भयावहाभिः bhayāvahābhiḥ
Dative भयावहायै bhayāvahāyai
भयावहाभ्याम् bhayāvahābhyām
भयावहाभ्यः bhayāvahābhyaḥ
Ablative भयावहायाः bhayāvahāyāḥ
भयावहाभ्याम् bhayāvahābhyām
भयावहाभ्यः bhayāvahābhyaḥ
Genitive भयावहायाः bhayāvahāyāḥ
भयावहयोः bhayāvahayoḥ
भयावहानाम् bhayāvahānām
Locative भयावहायाम् bhayāvahāyām
भयावहयोः bhayāvahayoḥ
भयावहासु bhayāvahāsu