Singular | Dual | Plural | |
Nominative |
भयावहा
bhayāvahā |
भयावहे
bhayāvahe |
भयावहाः
bhayāvahāḥ |
Vocative |
भयावहे
bhayāvahe |
भयावहे
bhayāvahe |
भयावहाः
bhayāvahāḥ |
Accusative |
भयावहाम्
bhayāvahām |
भयावहे
bhayāvahe |
भयावहाः
bhayāvahāḥ |
Instrumental |
भयावहया
bhayāvahayā |
भयावहाभ्याम्
bhayāvahābhyām |
भयावहाभिः
bhayāvahābhiḥ |
Dative |
भयावहायै
bhayāvahāyai |
भयावहाभ्याम्
bhayāvahābhyām |
भयावहाभ्यः
bhayāvahābhyaḥ |
Ablative |
भयावहायाः
bhayāvahāyāḥ |
भयावहाभ्याम्
bhayāvahābhyām |
भयावहाभ्यः
bhayāvahābhyaḥ |
Genitive |
भयावहायाः
bhayāvahāyāḥ |
भयावहयोः
bhayāvahayoḥ |
भयावहानाम्
bhayāvahānām |
Locative |
भयावहायाम्
bhayāvahāyām |
भयावहयोः
bhayāvahayoḥ |
भयावहासु
bhayāvahāsu |