Sanskrit tools

Sanskrit declension


Declension of भयावह bhayāvaha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भयावहम् bhayāvaham
भयावहे bhayāvahe
भयावहानि bhayāvahāni
Vocative भयावह bhayāvaha
भयावहे bhayāvahe
भयावहानि bhayāvahāni
Accusative भयावहम् bhayāvaham
भयावहे bhayāvahe
भयावहानि bhayāvahāni
Instrumental भयावहेन bhayāvahena
भयावहाभ्याम् bhayāvahābhyām
भयावहैः bhayāvahaiḥ
Dative भयावहाय bhayāvahāya
भयावहाभ्याम् bhayāvahābhyām
भयावहेभ्यः bhayāvahebhyaḥ
Ablative भयावहात् bhayāvahāt
भयावहाभ्याम् bhayāvahābhyām
भयावहेभ्यः bhayāvahebhyaḥ
Genitive भयावहस्य bhayāvahasya
भयावहयोः bhayāvahayoḥ
भयावहानाम् bhayāvahānām
Locative भयावहे bhayāvahe
भयावहयोः bhayāvahayoḥ
भयावहेषु bhayāvaheṣu