Sanskrit tools

Sanskrit declension


Declension of भयैकप्रवण bhayaikapravaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भयैकप्रवणम् bhayaikapravaṇam
भयैकप्रवणे bhayaikapravaṇe
भयैकप्रवणानि bhayaikapravaṇāni
Vocative भयैकप्रवण bhayaikapravaṇa
भयैकप्रवणे bhayaikapravaṇe
भयैकप्रवणानि bhayaikapravaṇāni
Accusative भयैकप्रवणम् bhayaikapravaṇam
भयैकप्रवणे bhayaikapravaṇe
भयैकप्रवणानि bhayaikapravaṇāni
Instrumental भयैकप्रवणेन bhayaikapravaṇena
भयैकप्रवणाभ्याम् bhayaikapravaṇābhyām
भयैकप्रवणैः bhayaikapravaṇaiḥ
Dative भयैकप्रवणाय bhayaikapravaṇāya
भयैकप्रवणाभ्याम् bhayaikapravaṇābhyām
भयैकप्रवणेभ्यः bhayaikapravaṇebhyaḥ
Ablative भयैकप्रवणात् bhayaikapravaṇāt
भयैकप्रवणाभ्याम् bhayaikapravaṇābhyām
भयैकप्रवणेभ्यः bhayaikapravaṇebhyaḥ
Genitive भयैकप्रवणस्य bhayaikapravaṇasya
भयैकप्रवणयोः bhayaikapravaṇayoḥ
भयैकप्रवणानाम् bhayaikapravaṇānām
Locative भयैकप्रवणे bhayaikapravaṇe
भयैकप्रवणयोः bhayaikapravaṇayoḥ
भयैकप्रवणेषु bhayaikapravaṇeṣu