Sanskrit tools

Sanskrit declension


Declension of भयोत्तर bhayottara, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भयोत्तरम् bhayottaram
भयोत्तरे bhayottare
भयोत्तराणि bhayottarāṇi
Vocative भयोत्तर bhayottara
भयोत्तरे bhayottare
भयोत्तराणि bhayottarāṇi
Accusative भयोत्तरम् bhayottaram
भयोत्तरे bhayottare
भयोत्तराणि bhayottarāṇi
Instrumental भयोत्तरेण bhayottareṇa
भयोत्तराभ्याम् bhayottarābhyām
भयोत्तरैः bhayottaraiḥ
Dative भयोत्तराय bhayottarāya
भयोत्तराभ्याम् bhayottarābhyām
भयोत्तरेभ्यः bhayottarebhyaḥ
Ablative भयोत्तरात् bhayottarāt
भयोत्तराभ्याम् bhayottarābhyām
भयोत्तरेभ्यः bhayottarebhyaḥ
Genitive भयोत्तरस्य bhayottarasya
भयोत्तरयोः bhayottarayoḥ
भयोत्तराणाम् bhayottarāṇām
Locative भयोत्तरे bhayottare
भयोत्तरयोः bhayottarayoḥ
भयोत्तरेषु bhayottareṣu