| Singular | Dual | Plural |
Nominative |
भयोत्तरम्
bhayottaram
|
भयोत्तरे
bhayottare
|
भयोत्तराणि
bhayottarāṇi
|
Vocative |
भयोत्तर
bhayottara
|
भयोत्तरे
bhayottare
|
भयोत्तराणि
bhayottarāṇi
|
Accusative |
भयोत्तरम्
bhayottaram
|
भयोत्तरे
bhayottare
|
भयोत्तराणि
bhayottarāṇi
|
Instrumental |
भयोत्तरेण
bhayottareṇa
|
भयोत्तराभ्याम्
bhayottarābhyām
|
भयोत्तरैः
bhayottaraiḥ
|
Dative |
भयोत्तराय
bhayottarāya
|
भयोत्तराभ्याम्
bhayottarābhyām
|
भयोत्तरेभ्यः
bhayottarebhyaḥ
|
Ablative |
भयोत्तरात्
bhayottarāt
|
भयोत्तराभ्याम्
bhayottarābhyām
|
भयोत्तरेभ्यः
bhayottarebhyaḥ
|
Genitive |
भयोत्तरस्य
bhayottarasya
|
भयोत्तरयोः
bhayottarayoḥ
|
भयोत्तराणाम्
bhayottarāṇām
|
Locative |
भयोत्तरे
bhayottare
|
भयोत्तरयोः
bhayottarayoḥ
|
भयोत्तरेषु
bhayottareṣu
|