Sanskrit tools

Sanskrit declension


Declension of भयोपशम bhayopaśama, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भयोपशमः bhayopaśamaḥ
भयोपशमौ bhayopaśamau
भयोपशमाः bhayopaśamāḥ
Vocative भयोपशम bhayopaśama
भयोपशमौ bhayopaśamau
भयोपशमाः bhayopaśamāḥ
Accusative भयोपशमम् bhayopaśamam
भयोपशमौ bhayopaśamau
भयोपशमान् bhayopaśamān
Instrumental भयोपशमेन bhayopaśamena
भयोपशमाभ्याम् bhayopaśamābhyām
भयोपशमैः bhayopaśamaiḥ
Dative भयोपशमाय bhayopaśamāya
भयोपशमाभ्याम् bhayopaśamābhyām
भयोपशमेभ्यः bhayopaśamebhyaḥ
Ablative भयोपशमात् bhayopaśamāt
भयोपशमाभ्याम् bhayopaśamābhyām
भयोपशमेभ्यः bhayopaśamebhyaḥ
Genitive भयोपशमस्य bhayopaśamasya
भयोपशमयोः bhayopaśamayoḥ
भयोपशमानाम् bhayopaśamānām
Locative भयोपशमे bhayopaśame
भयोपशमयोः bhayopaśamayoḥ
भयोपशमेषु bhayopaśameṣu