Sanskrit tools

Sanskrit declension


Declension of भयानक bhayānaka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भयानकम् bhayānakam
भयानके bhayānake
भयानकानि bhayānakāni
Vocative भयानक bhayānaka
भयानके bhayānake
भयानकानि bhayānakāni
Accusative भयानकम् bhayānakam
भयानके bhayānake
भयानकानि bhayānakāni
Instrumental भयानकेन bhayānakena
भयानकाभ्याम् bhayānakābhyām
भयानकैः bhayānakaiḥ
Dative भयानकाय bhayānakāya
भयानकाभ्याम् bhayānakābhyām
भयानकेभ्यः bhayānakebhyaḥ
Ablative भयानकात् bhayānakāt
भयानकाभ्याम् bhayānakābhyām
भयानकेभ्यः bhayānakebhyaḥ
Genitive भयानकस्य bhayānakasya
भयानकयोः bhayānakayoḥ
भयानकानाम् bhayānakānām
Locative भयानके bhayānake
भयानकयोः bhayānakayoḥ
भयानकेषु bhayānakeṣu