Singular | Dual | Plural | |
Nominative |
भयानकः
bhayānakaḥ |
भयानकौ
bhayānakau |
भयानकाः
bhayānakāḥ |
Vocative |
भयानक
bhayānaka |
भयानकौ
bhayānakau |
भयानकाः
bhayānakāḥ |
Accusative |
भयानकम्
bhayānakam |
भयानकौ
bhayānakau |
भयानकान्
bhayānakān |
Instrumental |
भयानकेन
bhayānakena |
भयानकाभ्याम्
bhayānakābhyām |
भयानकैः
bhayānakaiḥ |
Dative |
भयानकाय
bhayānakāya |
भयानकाभ्याम्
bhayānakābhyām |
भयानकेभ्यः
bhayānakebhyaḥ |
Ablative |
भयानकात्
bhayānakāt |
भयानकाभ्याम्
bhayānakābhyām |
भयानकेभ्यः
bhayānakebhyaḥ |
Genitive |
भयानकस्य
bhayānakasya |
भयानकयोः
bhayānakayoḥ |
भयानकानाम्
bhayānakānām |
Locative |
भयानके
bhayānake |
भयानकयोः
bhayānakayoḥ |
भयानकेषु
bhayānakeṣu |