Sanskrit tools

Sanskrit declension


Declension of भयालु bhayālu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भयालुः bhayāluḥ
भयालू bhayālū
भयालवः bhayālavaḥ
Vocative भयालो bhayālo
भयालू bhayālū
भयालवः bhayālavaḥ
Accusative भयालुम् bhayālum
भयालू bhayālū
भयालून् bhayālūn
Instrumental भयालुना bhayālunā
भयालुभ्याम् bhayālubhyām
भयालुभिः bhayālubhiḥ
Dative भयालवे bhayālave
भयालुभ्याम् bhayālubhyām
भयालुभ्यः bhayālubhyaḥ
Ablative भयालोः bhayāloḥ
भयालुभ्याम् bhayālubhyām
भयालुभ्यः bhayālubhyaḥ
Genitive भयालोः bhayāloḥ
भयाल्वोः bhayālvoḥ
भयालूनाम् bhayālūnām
Locative भयालौ bhayālau
भयाल्वोः bhayālvoḥ
भयालुषु bhayāluṣu