Singular | Dual | Plural | |
Nominative |
भय्यः
bhayyaḥ |
भय्यौ
bhayyau |
भय्याः
bhayyāḥ |
Vocative |
भय्य
bhayya |
भय्यौ
bhayyau |
भय्याः
bhayyāḥ |
Accusative |
भय्यम्
bhayyam |
भय्यौ
bhayyau |
भय्यान्
bhayyān |
Instrumental |
भय्येन
bhayyena |
भय्याभ्याम्
bhayyābhyām |
भय्यैः
bhayyaiḥ |
Dative |
भय्याय
bhayyāya |
भय्याभ्याम्
bhayyābhyām |
भय्येभ्यः
bhayyebhyaḥ |
Ablative |
भय्यात्
bhayyāt |
भय्याभ्याम्
bhayyābhyām |
भय्येभ्यः
bhayyebhyaḥ |
Genitive |
भय्यस्य
bhayyasya |
भय्ययोः
bhayyayoḥ |
भय्यानाम्
bhayyānām |
Locative |
भय्ये
bhayye |
भय्ययोः
bhayyayoḥ |
भय्येषु
bhayyeṣu |