Sanskrit tools

Sanskrit declension


Declension of भय्या bhayyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भय्या bhayyā
भय्ये bhayye
भय्याः bhayyāḥ
Vocative भय्ये bhayye
भय्ये bhayye
भय्याः bhayyāḥ
Accusative भय्याम् bhayyām
भय्ये bhayye
भय्याः bhayyāḥ
Instrumental भय्यया bhayyayā
भय्याभ्याम् bhayyābhyām
भय्याभिः bhayyābhiḥ
Dative भय्यायै bhayyāyai
भय्याभ्याम् bhayyābhyām
भय्याभ्यः bhayyābhyaḥ
Ablative भय्यायाः bhayyāyāḥ
भय्याभ्याम् bhayyābhyām
भय्याभ्यः bhayyābhyaḥ
Genitive भय्यायाः bhayyāyāḥ
भय्ययोः bhayyayoḥ
भय्यानाम् bhayyānām
Locative भय्यायाम् bhayyāyām
भय्ययोः bhayyayoḥ
भय्यासु bhayyāsu