Singular | Dual | Plural | |
Nominative |
भय्या
bhayyā |
भय्ये
bhayye |
भय्याः
bhayyāḥ |
Vocative |
भय्ये
bhayye |
भय्ये
bhayye |
भय्याः
bhayyāḥ |
Accusative |
भय्याम्
bhayyām |
भय्ये
bhayye |
भय्याः
bhayyāḥ |
Instrumental |
भय्यया
bhayyayā |
भय्याभ्याम्
bhayyābhyām |
भय्याभिः
bhayyābhiḥ |
Dative |
भय्यायै
bhayyāyai |
भय्याभ्याम्
bhayyābhyām |
भय्याभ्यः
bhayyābhyaḥ |
Ablative |
भय्यायाः
bhayyāyāḥ |
भय्याभ्याम्
bhayyābhyām |
भय्याभ्यः
bhayyābhyaḥ |
Genitive |
भय्यायाः
bhayyāyāḥ |
भय्ययोः
bhayyayoḥ |
भय्यानाम्
bhayyānām |
Locative |
भय्यायाम्
bhayyāyām |
भय्ययोः
bhayyayoḥ |
भय्यासु
bhayyāsu |