Singular | Dual | Plural | |
Nominative |
भरः
bharaḥ |
भरौ
bharau |
भराः
bharāḥ |
Vocative |
भर
bhara |
भरौ
bharau |
भराः
bharāḥ |
Accusative |
भरम्
bharam |
भरौ
bharau |
भरान्
bharān |
Instrumental |
भरेण
bhareṇa |
भराभ्याम्
bharābhyām |
भरैः
bharaiḥ |
Dative |
भराय
bharāya |
भराभ्याम्
bharābhyām |
भरेभ्यः
bharebhyaḥ |
Ablative |
भरात्
bharāt |
भराभ्याम्
bharābhyām |
भरेभ्यः
bharebhyaḥ |
Genitive |
भरस्य
bharasya |
भरयोः
bharayoḥ |
भराणाम्
bharāṇām |
Locative |
भरे
bhare |
भरयोः
bharayoḥ |
भरेषु
bhareṣu |