Sanskrit tools

Sanskrit declension


Declension of भरहूति bharahūti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भरहूतिः bharahūtiḥ
भरहूती bharahūtī
भरहूतयः bharahūtayaḥ
Vocative भरहूते bharahūte
भरहूती bharahūtī
भरहूतयः bharahūtayaḥ
Accusative भरहूतिम् bharahūtim
भरहूती bharahūtī
भरहूतीः bharahūtīḥ
Instrumental भरहूत्या bharahūtyā
भरहूतिभ्याम् bharahūtibhyām
भरहूतिभिः bharahūtibhiḥ
Dative भरहूतये bharahūtaye
भरहूत्यै bharahūtyai
भरहूतिभ्याम् bharahūtibhyām
भरहूतिभ्यः bharahūtibhyaḥ
Ablative भरहूतेः bharahūteḥ
भरहूत्याः bharahūtyāḥ
भरहूतिभ्याम् bharahūtibhyām
भरहूतिभ्यः bharahūtibhyaḥ
Genitive भरहूतेः bharahūteḥ
भरहूत्याः bharahūtyāḥ
भरहूत्योः bharahūtyoḥ
भरहूतीनाम् bharahūtīnām
Locative भरहूतौ bharahūtau
भरहूत्याम् bharahūtyām
भरहूत्योः bharahūtyoḥ
भरहूतिषु bharahūtiṣu