Singular | Dual | Plural | |
Nominative |
भरहूतिः
bharahūtiḥ |
भरहूती
bharahūtī |
भरहूतयः
bharahūtayaḥ |
Vocative |
भरहूते
bharahūte |
भरहूती
bharahūtī |
भरहूतयः
bharahūtayaḥ |
Accusative |
भरहूतिम्
bharahūtim |
भरहूती
bharahūtī |
भरहूतीः
bharahūtīḥ |
Instrumental |
भरहूत्या
bharahūtyā |
भरहूतिभ्याम्
bharahūtibhyām |
भरहूतिभिः
bharahūtibhiḥ |
Dative |
भरहूतये
bharahūtaye भरहूत्यै bharahūtyai |
भरहूतिभ्याम्
bharahūtibhyām |
भरहूतिभ्यः
bharahūtibhyaḥ |
Ablative |
भरहूतेः
bharahūteḥ भरहूत्याः bharahūtyāḥ |
भरहूतिभ्याम्
bharahūtibhyām |
भरहूतिभ्यः
bharahūtibhyaḥ |
Genitive |
भरहूतेः
bharahūteḥ भरहूत्याः bharahūtyāḥ |
भरहूत्योः
bharahūtyoḥ |
भरहूतीनाम्
bharahūtīnām |
Locative |
भरहूतौ
bharahūtau भरहूत्याम् bharahūtyām |
भरहूत्योः
bharahūtyoḥ |
भरहूतिषु
bharahūtiṣu |