| Singular | Dual | Plural |
Nominative |
भरेषुजम्
bhareṣujam
|
भरेषुजे
bhareṣuje
|
भरेषुजानि
bhareṣujāni
|
Vocative |
भरेषुज
bhareṣuja
|
भरेषुजे
bhareṣuje
|
भरेषुजानि
bhareṣujāni
|
Accusative |
भरेषुजम्
bhareṣujam
|
भरेषुजे
bhareṣuje
|
भरेषुजानि
bhareṣujāni
|
Instrumental |
भरेषुजेन
bhareṣujena
|
भरेषुजाभ्याम्
bhareṣujābhyām
|
भरेषुजैः
bhareṣujaiḥ
|
Dative |
भरेषुजाय
bhareṣujāya
|
भरेषुजाभ्याम्
bhareṣujābhyām
|
भरेषुजेभ्यः
bhareṣujebhyaḥ
|
Ablative |
भरेषुजात्
bhareṣujāt
|
भरेषुजाभ्याम्
bhareṣujābhyām
|
भरेषुजेभ्यः
bhareṣujebhyaḥ
|
Genitive |
भरेषुजस्य
bhareṣujasya
|
भरेषुजयोः
bhareṣujayoḥ
|
भरेषुजानाम्
bhareṣujānām
|
Locative |
भरेषुजे
bhareṣuje
|
भरेषुजयोः
bhareṣujayoḥ
|
भरेषुजेषु
bhareṣujeṣu
|