Singular | Dual | Plural | |
Nominative |
भरणिः
bharaṇiḥ |
भरणी
bharaṇī |
भरणयः
bharaṇayaḥ |
Vocative |
भरणे
bharaṇe |
भरणी
bharaṇī |
भरणयः
bharaṇayaḥ |
Accusative |
भरणिम्
bharaṇim |
भरणी
bharaṇī |
भरणीन्
bharaṇīn |
Instrumental |
भरणिना
bharaṇinā |
भरणिभ्याम्
bharaṇibhyām |
भरणिभिः
bharaṇibhiḥ |
Dative |
भरणये
bharaṇaye |
भरणिभ्याम्
bharaṇibhyām |
भरणिभ्यः
bharaṇibhyaḥ |
Ablative |
भरणेः
bharaṇeḥ |
भरणिभ्याम्
bharaṇibhyām |
भरणिभ्यः
bharaṇibhyaḥ |
Genitive |
भरणेः
bharaṇeḥ |
भरण्योः
bharaṇyoḥ |
भरणीनाम्
bharaṇīnām |
Locative |
भरणौ
bharaṇau |
भरण्योः
bharaṇyoḥ |
भरणिषु
bharaṇiṣu |