| Singular | Dual | Plural |
Nominative |
भरण्याह्वा
bharaṇyāhvā
|
भरण्याह्वे
bharaṇyāhve
|
भरण्याह्वाः
bharaṇyāhvāḥ
|
Vocative |
भरण्याह्वे
bharaṇyāhve
|
भरण्याह्वे
bharaṇyāhve
|
भरण्याह्वाः
bharaṇyāhvāḥ
|
Accusative |
भरण्याह्वाम्
bharaṇyāhvām
|
भरण्याह्वे
bharaṇyāhve
|
भरण्याह्वाः
bharaṇyāhvāḥ
|
Instrumental |
भरण्याह्वया
bharaṇyāhvayā
|
भरण्याह्वाभ्याम्
bharaṇyāhvābhyām
|
भरण्याह्वाभिः
bharaṇyāhvābhiḥ
|
Dative |
भरण्याह्वायै
bharaṇyāhvāyai
|
भरण्याह्वाभ्याम्
bharaṇyāhvābhyām
|
भरण्याह्वाभ्यः
bharaṇyāhvābhyaḥ
|
Ablative |
भरण्याह्वायाः
bharaṇyāhvāyāḥ
|
भरण्याह्वाभ्याम्
bharaṇyāhvābhyām
|
भरण्याह्वाभ्यः
bharaṇyāhvābhyaḥ
|
Genitive |
भरण्याह्वायाः
bharaṇyāhvāyāḥ
|
भरण्याह्वयोः
bharaṇyāhvayoḥ
|
भरण्याह्वानाम्
bharaṇyāhvānām
|
Locative |
भरण्याह्वायाम्
bharaṇyāhvāyām
|
भरण्याह्वयोः
bharaṇyāhvayoḥ
|
भरण्याह्वासु
bharaṇyāhvāsu
|