Singular | Dual | Plural | |
Nominative |
भरणीयः
bharaṇīyaḥ |
भरणीयौ
bharaṇīyau |
भरणीयाः
bharaṇīyāḥ |
Vocative |
भरणीय
bharaṇīya |
भरणीयौ
bharaṇīyau |
भरणीयाः
bharaṇīyāḥ |
Accusative |
भरणीयम्
bharaṇīyam |
भरणीयौ
bharaṇīyau |
भरणीयान्
bharaṇīyān |
Instrumental |
भरणीयेन
bharaṇīyena |
भरणीयाभ्याम्
bharaṇīyābhyām |
भरणीयैः
bharaṇīyaiḥ |
Dative |
भरणीयाय
bharaṇīyāya |
भरणीयाभ्याम्
bharaṇīyābhyām |
भरणीयेभ्यः
bharaṇīyebhyaḥ |
Ablative |
भरणीयात्
bharaṇīyāt |
भरणीयाभ्याम्
bharaṇīyābhyām |
भरणीयेभ्यः
bharaṇīyebhyaḥ |
Genitive |
भरणीयस्य
bharaṇīyasya |
भरणीययोः
bharaṇīyayoḥ |
भरणीयानाम्
bharaṇīyānām |
Locative |
भरणीये
bharaṇīye |
भरणीययोः
bharaṇīyayoḥ |
भरणीयेषु
bharaṇīyeṣu |