Singular | Dual | Plural | |
Nominative |
भरण्डः
bharaṇḍaḥ |
भरण्डौ
bharaṇḍau |
भरण्डाः
bharaṇḍāḥ |
Vocative |
भरण्ड
bharaṇḍa |
भरण्डौ
bharaṇḍau |
भरण्डाः
bharaṇḍāḥ |
Accusative |
भरण्डम्
bharaṇḍam |
भरण्डौ
bharaṇḍau |
भरण्डान्
bharaṇḍān |
Instrumental |
भरण्डेन
bharaṇḍena |
भरण्डाभ्याम्
bharaṇḍābhyām |
भरण्डैः
bharaṇḍaiḥ |
Dative |
भरण्डाय
bharaṇḍāya |
भरण्डाभ्याम्
bharaṇḍābhyām |
भरण्डेभ्यः
bharaṇḍebhyaḥ |
Ablative |
भरण्डात्
bharaṇḍāt |
भरण्डाभ्याम्
bharaṇḍābhyām |
भरण्डेभ्यः
bharaṇḍebhyaḥ |
Genitive |
भरण्डस्य
bharaṇḍasya |
भरण्डयोः
bharaṇḍayoḥ |
भरण्डानाम्
bharaṇḍānām |
Locative |
भरण्डे
bharaṇḍe |
भरण्डयोः
bharaṇḍayoḥ |
भरण्डेषु
bharaṇḍeṣu |