Singular | Dual | Plural | |
Nominative |
भरण्या
bharaṇyā |
भरण्ये
bharaṇye |
भरण्याः
bharaṇyāḥ |
Vocative |
भरण्ये
bharaṇye |
भरण्ये
bharaṇye |
भरण्याः
bharaṇyāḥ |
Accusative |
भरण्याम्
bharaṇyām |
भरण्ये
bharaṇye |
भरण्याः
bharaṇyāḥ |
Instrumental |
भरण्यया
bharaṇyayā |
भरण्याभ्याम्
bharaṇyābhyām |
भरण्याभिः
bharaṇyābhiḥ |
Dative |
भरण्यायै
bharaṇyāyai |
भरण्याभ्याम्
bharaṇyābhyām |
भरण्याभ्यः
bharaṇyābhyaḥ |
Ablative |
भरण्यायाः
bharaṇyāyāḥ |
भरण्याभ्याम्
bharaṇyābhyām |
भरण्याभ्यः
bharaṇyābhyaḥ |
Genitive |
भरण्यायाः
bharaṇyāyāḥ |
भरण्ययोः
bharaṇyayoḥ |
भरण्यानाम्
bharaṇyānām |
Locative |
भरण्यायाम्
bharaṇyāyām |
भरण्ययोः
bharaṇyayoḥ |
भरण्यासु
bharaṇyāsu |