Sanskrit tools

Sanskrit declension


Declension of भरण्या bharaṇyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भरण्या bharaṇyā
भरण्ये bharaṇye
भरण्याः bharaṇyāḥ
Vocative भरण्ये bharaṇye
भरण्ये bharaṇye
भरण्याः bharaṇyāḥ
Accusative भरण्याम् bharaṇyām
भरण्ये bharaṇye
भरण्याः bharaṇyāḥ
Instrumental भरण्यया bharaṇyayā
भरण्याभ्याम् bharaṇyābhyām
भरण्याभिः bharaṇyābhiḥ
Dative भरण्यायै bharaṇyāyai
भरण्याभ्याम् bharaṇyābhyām
भरण्याभ्यः bharaṇyābhyaḥ
Ablative भरण्यायाः bharaṇyāyāḥ
भरण्याभ्याम् bharaṇyābhyām
भरण्याभ्यः bharaṇyābhyaḥ
Genitive भरण्यायाः bharaṇyāyāḥ
भरण्ययोः bharaṇyayoḥ
भरण्यानाम् bharaṇyānām
Locative भरण्यायाम् bharaṇyāyām
भरण्ययोः bharaṇyayoḥ
भरण्यासु bharaṇyāsu