Singular | Dual | Plural | |
Nominative |
भरण्यम्
bharaṇyam |
भरण्ये
bharaṇye |
भरण्यानि
bharaṇyāni |
Vocative |
भरण्य
bharaṇya |
भरण्ये
bharaṇye |
भरण्यानि
bharaṇyāni |
Accusative |
भरण्यम्
bharaṇyam |
भरण्ये
bharaṇye |
भरण्यानि
bharaṇyāni |
Instrumental |
भरण्येन
bharaṇyena |
भरण्याभ्याम्
bharaṇyābhyām |
भरण्यैः
bharaṇyaiḥ |
Dative |
भरण्याय
bharaṇyāya |
भरण्याभ्याम्
bharaṇyābhyām |
भरण्येभ्यः
bharaṇyebhyaḥ |
Ablative |
भरण्यात्
bharaṇyāt |
भरण्याभ्याम्
bharaṇyābhyām |
भरण्येभ्यः
bharaṇyebhyaḥ |
Genitive |
भरण्यस्य
bharaṇyasya |
भरण्ययोः
bharaṇyayoḥ |
भरण्यानाम्
bharaṇyānām |
Locative |
भरण्ये
bharaṇye |
भरण्ययोः
bharaṇyayoḥ |
भरण्येषु
bharaṇyeṣu |