Singular | Dual | Plural | |
Nominative |
भरण्युः
bharaṇyuḥ |
भरण्यू
bharaṇyū |
भरण्यवः
bharaṇyavaḥ |
Vocative |
भरण्यो
bharaṇyo |
भरण्यू
bharaṇyū |
भरण्यवः
bharaṇyavaḥ |
Accusative |
भरण्युम्
bharaṇyum |
भरण्यू
bharaṇyū |
भरण्यून्
bharaṇyūn |
Instrumental |
भरण्युना
bharaṇyunā |
भरण्युभ्याम्
bharaṇyubhyām |
भरण्युभिः
bharaṇyubhiḥ |
Dative |
भरण्यवे
bharaṇyave |
भरण्युभ्याम्
bharaṇyubhyām |
भरण्युभ्यः
bharaṇyubhyaḥ |
Ablative |
भरण्योः
bharaṇyoḥ |
भरण्युभ्याम्
bharaṇyubhyām |
भरण्युभ्यः
bharaṇyubhyaḥ |
Genitive |
भरण्योः
bharaṇyoḥ |
भरण्य्वोः
bharaṇyvoḥ |
भरण्यूनाम्
bharaṇyūnām |
Locative |
भरण्यौ
bharaṇyau |
भरण्य्वोः
bharaṇyvoḥ |
भरण्युषु
bharaṇyuṣu |