Singular | Dual | Plural | |
Nominative |
भरन्
bharan |
भरन्तौ
bharantau |
भरन्तः
bharantaḥ |
Vocative |
भरन्
bharan |
भरन्तौ
bharantau |
भरन्तः
bharantaḥ |
Accusative |
भरन्तम्
bharantam |
भरन्तौ
bharantau |
भरतः
bharataḥ |
Instrumental |
भरता
bharatā |
भरद्भ्याम्
bharadbhyām |
भरद्भिः
bharadbhiḥ |
Dative |
भरते
bharate |
भरद्भ्याम्
bharadbhyām |
भरद्भ्यः
bharadbhyaḥ |
Ablative |
भरतः
bharataḥ |
भरद्भ्याम्
bharadbhyām |
भरद्भ्यः
bharadbhyaḥ |
Genitive |
भरतः
bharataḥ |
भरतोः
bharatoḥ |
भरताम्
bharatām |
Locative |
भरति
bharati |
भरतोः
bharatoḥ |
भरत्सु
bharatsu |