Sanskrit tools

Sanskrit declension


Declension of भरत bharata, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भरतः bharataḥ
भरतौ bharatau
भरताः bharatāḥ
Vocative भरत bharata
भरतौ bharatau
भरताः bharatāḥ
Accusative भरतम् bharatam
भरतौ bharatau
भरतान् bharatān
Instrumental भरतेन bharatena
भरताभ्याम् bharatābhyām
भरतैः bharataiḥ
Dative भरताय bharatāya
भरताभ्याम् bharatābhyām
भरतेभ्यः bharatebhyaḥ
Ablative भरतात् bharatāt
भरताभ्याम् bharatābhyām
भरतेभ्यः bharatebhyaḥ
Genitive भरतस्य bharatasya
भरतयोः bharatayoḥ
भरतानाम् bharatānām
Locative भरते bharate
भरतयोः bharatayoḥ
भरतेषु bharateṣu