Singular | Dual | Plural | |
Nominative |
भरतः
bharataḥ |
भरतौ
bharatau |
भरताः
bharatāḥ |
Vocative |
भरत
bharata |
भरतौ
bharatau |
भरताः
bharatāḥ |
Accusative |
भरतम्
bharatam |
भरतौ
bharatau |
भरतान्
bharatān |
Instrumental |
भरतेन
bharatena |
भरताभ्याम्
bharatābhyām |
भरतैः
bharataiḥ |
Dative |
भरताय
bharatāya |
भरताभ्याम्
bharatābhyām |
भरतेभ्यः
bharatebhyaḥ |
Ablative |
भरतात्
bharatāt |
भरताभ्याम्
bharatābhyām |
भरतेभ्यः
bharatebhyaḥ |
Genitive |
भरतस्य
bharatasya |
भरतयोः
bharatayoḥ |
भरतानाम्
bharatānām |
Locative |
भरते
bharate |
भरतयोः
bharatayoḥ |
भरतेषु
bharateṣu |