Singular | Dual | Plural | |
Nominative |
भरता
bharatā |
भरते
bharate |
भरताः
bharatāḥ |
Vocative |
भरते
bharate |
भरते
bharate |
भरताः
bharatāḥ |
Accusative |
भरताम्
bharatām |
भरते
bharate |
भरताः
bharatāḥ |
Instrumental |
भरतया
bharatayā |
भरताभ्याम्
bharatābhyām |
भरताभिः
bharatābhiḥ |
Dative |
भरतायै
bharatāyai |
भरताभ्याम्
bharatābhyām |
भरताभ्यः
bharatābhyaḥ |
Ablative |
भरतायाः
bharatāyāḥ |
भरताभ्याम्
bharatābhyām |
भरताभ्यः
bharatābhyaḥ |
Genitive |
भरतायाः
bharatāyāḥ |
भरतयोः
bharatayoḥ |
भरतानाम्
bharatānām |
Locative |
भरतायाम्
bharatāyām |
भरतयोः
bharatayoḥ |
भरतासु
bharatāsu |