Sanskrit tools

Sanskrit declension


Declension of भरता bharatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भरता bharatā
भरते bharate
भरताः bharatāḥ
Vocative भरते bharate
भरते bharate
भरताः bharatāḥ
Accusative भरताम् bharatām
भरते bharate
भरताः bharatāḥ
Instrumental भरतया bharatayā
भरताभ्याम् bharatābhyām
भरताभिः bharatābhiḥ
Dative भरतायै bharatāyai
भरताभ्याम् bharatābhyām
भरताभ्यः bharatābhyaḥ
Ablative भरतायाः bharatāyāḥ
भरताभ्याम् bharatābhyām
भरताभ्यः bharatābhyaḥ
Genitive भरतायाः bharatāyāḥ
भरतयोः bharatayoḥ
भरतानाम् bharatānām
Locative भरतायाम् bharatāyām
भरतयोः bharatayoḥ
भरतासु bharatāsu