| Singular | Dual | Plural |
Nominative |
भरतज्ञम्
bharatajñam
|
भरतज्ञे
bharatajñe
|
भरतज्ञानि
bharatajñāni
|
Vocative |
भरतज्ञ
bharatajña
|
भरतज्ञे
bharatajñe
|
भरतज्ञानि
bharatajñāni
|
Accusative |
भरतज्ञम्
bharatajñam
|
भरतज्ञे
bharatajñe
|
भरतज्ञानि
bharatajñāni
|
Instrumental |
भरतज्ञेन
bharatajñena
|
भरतज्ञाभ्याम्
bharatajñābhyām
|
भरतज्ञैः
bharatajñaiḥ
|
Dative |
भरतज्ञाय
bharatajñāya
|
भरतज्ञाभ्याम्
bharatajñābhyām
|
भरतज्ञेभ्यः
bharatajñebhyaḥ
|
Ablative |
भरतज्ञात्
bharatajñāt
|
भरतज्ञाभ्याम्
bharatajñābhyām
|
भरतज्ञेभ्यः
bharatajñebhyaḥ
|
Genitive |
भरतज्ञस्य
bharatajñasya
|
भरतज्ञयोः
bharatajñayoḥ
|
भरतज्ञानाम्
bharatajñānām
|
Locative |
भरतज्ञे
bharatajñe
|
भरतज्ञयोः
bharatajñayoḥ
|
भरतज्ञेषु
bharatajñeṣu
|