Sanskrit tools

Sanskrit declension


Declension of भरतत्व bharatatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भरतत्वम् bharatatvam
भरतत्वे bharatatve
भरतत्वानि bharatatvāni
Vocative भरतत्व bharatatva
भरतत्वे bharatatve
भरतत्वानि bharatatvāni
Accusative भरतत्वम् bharatatvam
भरतत्वे bharatatve
भरतत्वानि bharatatvāni
Instrumental भरतत्वेन bharatatvena
भरतत्वाभ्याम् bharatatvābhyām
भरतत्वैः bharatatvaiḥ
Dative भरतत्वाय bharatatvāya
भरतत्वाभ्याम् bharatatvābhyām
भरतत्वेभ्यः bharatatvebhyaḥ
Ablative भरतत्वात् bharatatvāt
भरतत्वाभ्याम् bharatatvābhyām
भरतत्वेभ्यः bharatatvebhyaḥ
Genitive भरतत्वस्य bharatatvasya
भरतत्वयोः bharatatvayoḥ
भरतत्वानाम् bharatatvānām
Locative भरतत्वे bharatatve
भरतत्वयोः bharatatvayoḥ
भरतत्वेषु bharatatveṣu