| Singular | Dual | Plural |
Nominative |
भरतत्वम्
bharatatvam
|
भरतत्वे
bharatatve
|
भरतत्वानि
bharatatvāni
|
Vocative |
भरतत्व
bharatatva
|
भरतत्वे
bharatatve
|
भरतत्वानि
bharatatvāni
|
Accusative |
भरतत्वम्
bharatatvam
|
भरतत्वे
bharatatve
|
भरतत्वानि
bharatatvāni
|
Instrumental |
भरतत्वेन
bharatatvena
|
भरतत्वाभ्याम्
bharatatvābhyām
|
भरतत्वैः
bharatatvaiḥ
|
Dative |
भरतत्वाय
bharatatvāya
|
भरतत्वाभ्याम्
bharatatvābhyām
|
भरतत्वेभ्यः
bharatatvebhyaḥ
|
Ablative |
भरतत्वात्
bharatatvāt
|
भरतत्वाभ्याम्
bharatatvābhyām
|
भरतत्वेभ्यः
bharatatvebhyaḥ
|
Genitive |
भरतत्वस्य
bharatatvasya
|
भरतत्वयोः
bharatatvayoḥ
|
भरतत्वानाम्
bharatatvānām
|
Locative |
भरतत्वे
bharatatve
|
भरतत्वयोः
bharatatvayoḥ
|
भरतत्वेषु
bharatatveṣu
|