Sanskrit tools

Sanskrit declension


Declension of भरतद्वादशाह bharatadvādaśāha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भरतद्वादशाहः bharatadvādaśāhaḥ
भरतद्वादशाहौ bharatadvādaśāhau
भरतद्वादशाहाः bharatadvādaśāhāḥ
Vocative भरतद्वादशाह bharatadvādaśāha
भरतद्वादशाहौ bharatadvādaśāhau
भरतद्वादशाहाः bharatadvādaśāhāḥ
Accusative भरतद्वादशाहम् bharatadvādaśāham
भरतद्वादशाहौ bharatadvādaśāhau
भरतद्वादशाहान् bharatadvādaśāhān
Instrumental भरतद्वादशाहेन bharatadvādaśāhena
भरतद्वादशाहाभ्याम् bharatadvādaśāhābhyām
भरतद्वादशाहैः bharatadvādaśāhaiḥ
Dative भरतद्वादशाहाय bharatadvādaśāhāya
भरतद्वादशाहाभ्याम् bharatadvādaśāhābhyām
भरतद्वादशाहेभ्यः bharatadvādaśāhebhyaḥ
Ablative भरतद्वादशाहात् bharatadvādaśāhāt
भरतद्वादशाहाभ्याम् bharatadvādaśāhābhyām
भरतद्वादशाहेभ्यः bharatadvādaśāhebhyaḥ
Genitive भरतद्वादशाहस्य bharatadvādaśāhasya
भरतद्वादशाहयोः bharatadvādaśāhayoḥ
भरतद्वादशाहानाम् bharatadvādaśāhānām
Locative भरतद्वादशाहे bharatadvādaśāhe
भरतद्वादशाहयोः bharatadvādaśāhayoḥ
भरतद्वादशाहेषु bharatadvādaśāheṣu