Sanskrit tools

Sanskrit declension


Declension of भरतद्विरूपकोश bharatadvirūpakośa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भरतद्विरूपकोशः bharatadvirūpakośaḥ
भरतद्विरूपकोशौ bharatadvirūpakośau
भरतद्विरूपकोशाः bharatadvirūpakośāḥ
Vocative भरतद्विरूपकोश bharatadvirūpakośa
भरतद्विरूपकोशौ bharatadvirūpakośau
भरतद्विरूपकोशाः bharatadvirūpakośāḥ
Accusative भरतद्विरूपकोशम् bharatadvirūpakośam
भरतद्विरूपकोशौ bharatadvirūpakośau
भरतद्विरूपकोशान् bharatadvirūpakośān
Instrumental भरतद्विरूपकोशेन bharatadvirūpakośena
भरतद्विरूपकोशाभ्याम् bharatadvirūpakośābhyām
भरतद्विरूपकोशैः bharatadvirūpakośaiḥ
Dative भरतद्विरूपकोशाय bharatadvirūpakośāya
भरतद्विरूपकोशाभ्याम् bharatadvirūpakośābhyām
भरतद्विरूपकोशेभ्यः bharatadvirūpakośebhyaḥ
Ablative भरतद्विरूपकोशात् bharatadvirūpakośāt
भरतद्विरूपकोशाभ्याम् bharatadvirūpakośābhyām
भरतद्विरूपकोशेभ्यः bharatadvirūpakośebhyaḥ
Genitive भरतद्विरूपकोशस्य bharatadvirūpakośasya
भरतद्विरूपकोशयोः bharatadvirūpakośayoḥ
भरतद्विरूपकोशानाम् bharatadvirūpakośānām
Locative भरतद्विरूपकोशे bharatadvirūpakośe
भरतद्विरूपकोशयोः bharatadvirūpakośayoḥ
भरतद्विरूपकोशेषु bharatadvirūpakośeṣu