| Singular | Dual | Plural |
Nominative |
भरतद्विरूपकोशः
bharatadvirūpakośaḥ
|
भरतद्विरूपकोशौ
bharatadvirūpakośau
|
भरतद्विरूपकोशाः
bharatadvirūpakośāḥ
|
Vocative |
भरतद्विरूपकोश
bharatadvirūpakośa
|
भरतद्विरूपकोशौ
bharatadvirūpakośau
|
भरतद्विरूपकोशाः
bharatadvirūpakośāḥ
|
Accusative |
भरतद्विरूपकोशम्
bharatadvirūpakośam
|
भरतद्विरूपकोशौ
bharatadvirūpakośau
|
भरतद्विरूपकोशान्
bharatadvirūpakośān
|
Instrumental |
भरतद्विरूपकोशेन
bharatadvirūpakośena
|
भरतद्विरूपकोशाभ्याम्
bharatadvirūpakośābhyām
|
भरतद्विरूपकोशैः
bharatadvirūpakośaiḥ
|
Dative |
भरतद्विरूपकोशाय
bharatadvirūpakośāya
|
भरतद्विरूपकोशाभ्याम्
bharatadvirūpakośābhyām
|
भरतद्विरूपकोशेभ्यः
bharatadvirūpakośebhyaḥ
|
Ablative |
भरतद्विरूपकोशात्
bharatadvirūpakośāt
|
भरतद्विरूपकोशाभ्याम्
bharatadvirūpakośābhyām
|
भरतद्विरूपकोशेभ्यः
bharatadvirūpakośebhyaḥ
|
Genitive |
भरतद्विरूपकोशस्य
bharatadvirūpakośasya
|
भरतद्विरूपकोशयोः
bharatadvirūpakośayoḥ
|
भरतद्विरूपकोशानाम्
bharatadvirūpakośānām
|
Locative |
भरतद्विरूपकोशे
bharatadvirūpakośe
|
भरतद्विरूपकोशयोः
bharatadvirūpakośayoḥ
|
भरतद्विरूपकोशेषु
bharatadvirūpakośeṣu
|