| Singular | Dual | Plural |
Nominative |
भरतपुत्रः
bharataputraḥ
|
भरतपुत्रौ
bharataputrau
|
भरतपुत्राः
bharataputrāḥ
|
Vocative |
भरतपुत्र
bharataputra
|
भरतपुत्रौ
bharataputrau
|
भरतपुत्राः
bharataputrāḥ
|
Accusative |
भरतपुत्रम्
bharataputram
|
भरतपुत्रौ
bharataputrau
|
भरतपुत्रान्
bharataputrān
|
Instrumental |
भरतपुत्रेण
bharataputreṇa
|
भरतपुत्राभ्याम्
bharataputrābhyām
|
भरतपुत्रैः
bharataputraiḥ
|
Dative |
भरतपुत्राय
bharataputrāya
|
भरतपुत्राभ्याम्
bharataputrābhyām
|
भरतपुत्रेभ्यः
bharataputrebhyaḥ
|
Ablative |
भरतपुत्रात्
bharataputrāt
|
भरतपुत्राभ्याम्
bharataputrābhyām
|
भरतपुत्रेभ्यः
bharataputrebhyaḥ
|
Genitive |
भरतपुत्रस्य
bharataputrasya
|
भरतपुत्रयोः
bharataputrayoḥ
|
भरतपुत्राणाम्
bharataputrāṇām
|
Locative |
भरतपुत्रे
bharataputre
|
भरतपुत्रयोः
bharataputrayoḥ
|
भरतपुत्रेषु
bharataputreṣu
|