Sanskrit tools

Sanskrit declension


Declension of भरतप्रसू bharataprasū, f.

Reference(s): Müller p. 103, §223 - .
SingularDualPlural
Nominative भरतप्रसूः bharataprasūḥ
भरतप्रस्वौ bharataprasvau
भरतप्रस्वः bharataprasvaḥ
Vocative भरतप्रसु bharataprasu
भरतप्रस्वौ bharataprasvau
भरतप्रस्वः bharataprasvaḥ
Accusative भरतप्रस्वम् bharataprasvam
भरतप्रस्वौ bharataprasvau
भरतप्रस्वः bharataprasvaḥ
Instrumental भरतप्रस्वा bharataprasvā
भरतप्रसूभ्याम् bharataprasūbhyām
भरतप्रसूभिः bharataprasūbhiḥ
Dative भरतप्रस्वै bharataprasvai
भरतप्रसूभ्याम् bharataprasūbhyām
भरतप्रसूभ्यः bharataprasūbhyaḥ
Ablative भरतप्रस्वाः bharataprasvāḥ
भरतप्रसूभ्याम् bharataprasūbhyām
भरतप्रसूभ्यः bharataprasūbhyaḥ
Genitive भरतप्रस्वाः bharataprasvāḥ
भरतप्रस्वोः bharataprasvoḥ
भरतप्रसूनाम् bharataprasūnām
Locative भरतप्रस्वाम् bharataprasvām
भरतप्रस्वोः bharataprasvoḥ
भरतप्रसूषु bharataprasūṣu