Sanskrit tools

Sanskrit declension


Declension of भरतमल्लिक bharatamallika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भरतमल्लिकः bharatamallikaḥ
भरतमल्लिकौ bharatamallikau
भरतमल्लिकाः bharatamallikāḥ
Vocative भरतमल्लिक bharatamallika
भरतमल्लिकौ bharatamallikau
भरतमल्लिकाः bharatamallikāḥ
Accusative भरतमल्लिकम् bharatamallikam
भरतमल्लिकौ bharatamallikau
भरतमल्लिकान् bharatamallikān
Instrumental भरतमल्लिकेन bharatamallikena
भरतमल्लिकाभ्याम् bharatamallikābhyām
भरतमल्लिकैः bharatamallikaiḥ
Dative भरतमल्लिकाय bharatamallikāya
भरतमल्लिकाभ्याम् bharatamallikābhyām
भरतमल्लिकेभ्यः bharatamallikebhyaḥ
Ablative भरतमल्लिकात् bharatamallikāt
भरतमल्लिकाभ्याम् bharatamallikābhyām
भरतमल्लिकेभ्यः bharatamallikebhyaḥ
Genitive भरतमल्लिकस्य bharatamallikasya
भरतमल्लिकयोः bharatamallikayoḥ
भरतमल्लिकानाम् bharatamallikānām
Locative भरतमल्लिके bharatamallike
भरतमल्लिकयोः bharatamallikayoḥ
भरतमल्लिकेषु bharatamallikeṣu