| Singular | Dual | Plural |
Nominative |
भरतमल्लिकः
bharatamallikaḥ
|
भरतमल्लिकौ
bharatamallikau
|
भरतमल्लिकाः
bharatamallikāḥ
|
Vocative |
भरतमल्लिक
bharatamallika
|
भरतमल्लिकौ
bharatamallikau
|
भरतमल्लिकाः
bharatamallikāḥ
|
Accusative |
भरतमल्लिकम्
bharatamallikam
|
भरतमल्लिकौ
bharatamallikau
|
भरतमल्लिकान्
bharatamallikān
|
Instrumental |
भरतमल्लिकेन
bharatamallikena
|
भरतमल्लिकाभ्याम्
bharatamallikābhyām
|
भरतमल्लिकैः
bharatamallikaiḥ
|
Dative |
भरतमल्लिकाय
bharatamallikāya
|
भरतमल्लिकाभ्याम्
bharatamallikābhyām
|
भरतमल्लिकेभ्यः
bharatamallikebhyaḥ
|
Ablative |
भरतमल्लिकात्
bharatamallikāt
|
भरतमल्लिकाभ्याम्
bharatamallikābhyām
|
भरतमल्लिकेभ्यः
bharatamallikebhyaḥ
|
Genitive |
भरतमल्लिकस्य
bharatamallikasya
|
भरतमल्लिकयोः
bharatamallikayoḥ
|
भरतमल्लिकानाम्
bharatamallikānām
|
Locative |
भरतमल्लिके
bharatamallike
|
भरतमल्लिकयोः
bharatamallikayoḥ
|
भरतमल्लिकेषु
bharatamallikeṣu
|