| Singular | Dual | Plural |
Nominative |
भरतमल्लीकः
bharatamallīkaḥ
|
भरतमल्लीकौ
bharatamallīkau
|
भरतमल्लीकाः
bharatamallīkāḥ
|
Vocative |
भरतमल्लीक
bharatamallīka
|
भरतमल्लीकौ
bharatamallīkau
|
भरतमल्लीकाः
bharatamallīkāḥ
|
Accusative |
भरतमल्लीकम्
bharatamallīkam
|
भरतमल्लीकौ
bharatamallīkau
|
भरतमल्लीकान्
bharatamallīkān
|
Instrumental |
भरतमल्लीकेन
bharatamallīkena
|
भरतमल्लीकाभ्याम्
bharatamallīkābhyām
|
भरतमल्लीकैः
bharatamallīkaiḥ
|
Dative |
भरतमल्लीकाय
bharatamallīkāya
|
भरतमल्लीकाभ्याम्
bharatamallīkābhyām
|
भरतमल्लीकेभ्यः
bharatamallīkebhyaḥ
|
Ablative |
भरतमल्लीकात्
bharatamallīkāt
|
भरतमल्लीकाभ्याम्
bharatamallīkābhyām
|
भरतमल्लीकेभ्यः
bharatamallīkebhyaḥ
|
Genitive |
भरतमल्लीकस्य
bharatamallīkasya
|
भरतमल्लीकयोः
bharatamallīkayoḥ
|
भरतमल्लीकानाम्
bharatamallīkānām
|
Locative |
भरतमल्लीके
bharatamallīke
|
भरतमल्लीकयोः
bharatamallīkayoḥ
|
भरतमल्लीकेषु
bharatamallīkeṣu
|