Sanskrit tools

Sanskrit declension


Declension of भरतमल्लीक bharatamallīka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भरतमल्लीकः bharatamallīkaḥ
भरतमल्लीकौ bharatamallīkau
भरतमल्लीकाः bharatamallīkāḥ
Vocative भरतमल्लीक bharatamallīka
भरतमल्लीकौ bharatamallīkau
भरतमल्लीकाः bharatamallīkāḥ
Accusative भरतमल्लीकम् bharatamallīkam
भरतमल्लीकौ bharatamallīkau
भरतमल्लीकान् bharatamallīkān
Instrumental भरतमल्लीकेन bharatamallīkena
भरतमल्लीकाभ्याम् bharatamallīkābhyām
भरतमल्लीकैः bharatamallīkaiḥ
Dative भरतमल्लीकाय bharatamallīkāya
भरतमल्लीकाभ्याम् bharatamallīkābhyām
भरतमल्लीकेभ्यः bharatamallīkebhyaḥ
Ablative भरतमल्लीकात् bharatamallīkāt
भरतमल्लीकाभ्याम् bharatamallīkābhyām
भरतमल्लीकेभ्यः bharatamallīkebhyaḥ
Genitive भरतमल्लीकस्य bharatamallīkasya
भरतमल्लीकयोः bharatamallīkayoḥ
भरतमल्लीकानाम् bharatamallīkānām
Locative भरतमल्लीके bharatamallīke
भरतमल्लीकयोः bharatamallīkayoḥ
भरतमल्लीकेषु bharatamallīkeṣu