| Singular | Dual | Plural |
Nominative |
भरतर्षभः
bharatarṣabhaḥ
|
भरतर्षभौ
bharatarṣabhau
|
भरतर्षभाः
bharatarṣabhāḥ
|
Vocative |
भरतर्षभ
bharatarṣabha
|
भरतर्षभौ
bharatarṣabhau
|
भरतर्षभाः
bharatarṣabhāḥ
|
Accusative |
भरतर्षभम्
bharatarṣabham
|
भरतर्षभौ
bharatarṣabhau
|
भरतर्षभान्
bharatarṣabhān
|
Instrumental |
भरतर्षभेण
bharatarṣabheṇa
|
भरतर्षभाभ्याम्
bharatarṣabhābhyām
|
भरतर्षभैः
bharatarṣabhaiḥ
|
Dative |
भरतर्षभाय
bharatarṣabhāya
|
भरतर्षभाभ्याम्
bharatarṣabhābhyām
|
भरतर्षभेभ्यः
bharatarṣabhebhyaḥ
|
Ablative |
भरतर्षभात्
bharatarṣabhāt
|
भरतर्षभाभ्याम्
bharatarṣabhābhyām
|
भरतर्षभेभ्यः
bharatarṣabhebhyaḥ
|
Genitive |
भरतर्षभस्य
bharatarṣabhasya
|
भरतर्षभयोः
bharatarṣabhayoḥ
|
भरतर्षभाणाम्
bharatarṣabhāṇām
|
Locative |
भरतर्षभे
bharatarṣabhe
|
भरतर्षभयोः
bharatarṣabhayoḥ
|
भरतर्षभेषु
bharatarṣabheṣu
|