Sanskrit tools

Sanskrit declension


Declension of भरतर्षभ bharatarṣabha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भरतर्षभः bharatarṣabhaḥ
भरतर्षभौ bharatarṣabhau
भरतर्षभाः bharatarṣabhāḥ
Vocative भरतर्षभ bharatarṣabha
भरतर्षभौ bharatarṣabhau
भरतर्षभाः bharatarṣabhāḥ
Accusative भरतर्षभम् bharatarṣabham
भरतर्षभौ bharatarṣabhau
भरतर्षभान् bharatarṣabhān
Instrumental भरतर्षभेण bharatarṣabheṇa
भरतर्षभाभ्याम् bharatarṣabhābhyām
भरतर्षभैः bharatarṣabhaiḥ
Dative भरतर्षभाय bharatarṣabhāya
भरतर्षभाभ्याम् bharatarṣabhābhyām
भरतर्षभेभ्यः bharatarṣabhebhyaḥ
Ablative भरतर्षभात् bharatarṣabhāt
भरतर्षभाभ्याम् bharatarṣabhābhyām
भरतर्षभेभ्यः bharatarṣabhebhyaḥ
Genitive भरतर्षभस्य bharatarṣabhasya
भरतर्षभयोः bharatarṣabhayoḥ
भरतर्षभाणाम् bharatarṣabhāṇām
Locative भरतर्षभे bharatarṣabhe
भरतर्षभयोः bharatarṣabhayoḥ
भरतर्षभेषु bharatarṣabheṣu