| Singular | Dual | Plural |
Nominative |
भरतसूत्रम्
bharatasūtram
|
भरतसूत्रे
bharatasūtre
|
भरतसूत्राणि
bharatasūtrāṇi
|
Vocative |
भरतसूत्र
bharatasūtra
|
भरतसूत्रे
bharatasūtre
|
भरतसूत्राणि
bharatasūtrāṇi
|
Accusative |
भरतसूत्रम्
bharatasūtram
|
भरतसूत्रे
bharatasūtre
|
भरतसूत्राणि
bharatasūtrāṇi
|
Instrumental |
भरतसूत्रेण
bharatasūtreṇa
|
भरतसूत्राभ्याम्
bharatasūtrābhyām
|
भरतसूत्रैः
bharatasūtraiḥ
|
Dative |
भरतसूत्राय
bharatasūtrāya
|
भरतसूत्राभ्याम्
bharatasūtrābhyām
|
भरतसूत्रेभ्यः
bharatasūtrebhyaḥ
|
Ablative |
भरतसूत्रात्
bharatasūtrāt
|
भरतसूत्राभ्याम्
bharatasūtrābhyām
|
भरतसूत्रेभ्यः
bharatasūtrebhyaḥ
|
Genitive |
भरतसूत्रस्य
bharatasūtrasya
|
भरतसूत्रयोः
bharatasūtrayoḥ
|
भरतसूत्राणाम्
bharatasūtrāṇām
|
Locative |
भरतसूत्रे
bharatasūtre
|
भरतसूत्रयोः
bharatasūtrayoḥ
|
भरतसूत्रेषु
bharatasūtreṣu
|