Sanskrit tools

Sanskrit declension


Declension of भरतसूत्र bharatasūtra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भरतसूत्रम् bharatasūtram
भरतसूत्रे bharatasūtre
भरतसूत्राणि bharatasūtrāṇi
Vocative भरतसूत्र bharatasūtra
भरतसूत्रे bharatasūtre
भरतसूत्राणि bharatasūtrāṇi
Accusative भरतसूत्रम् bharatasūtram
भरतसूत्रे bharatasūtre
भरतसूत्राणि bharatasūtrāṇi
Instrumental भरतसूत्रेण bharatasūtreṇa
भरतसूत्राभ्याम् bharatasūtrābhyām
भरतसूत्रैः bharatasūtraiḥ
Dative भरतसूत्राय bharatasūtrāya
भरतसूत्राभ्याम् bharatasūtrābhyām
भरतसूत्रेभ्यः bharatasūtrebhyaḥ
Ablative भरतसूत्रात् bharatasūtrāt
भरतसूत्राभ्याम् bharatasūtrābhyām
भरतसूत्रेभ्यः bharatasūtrebhyaḥ
Genitive भरतसूत्रस्य bharatasūtrasya
भरतसूत्रयोः bharatasūtrayoḥ
भरतसूत्राणाम् bharatasūtrāṇām
Locative भरतसूत्रे bharatasūtre
भरतसूत्रयोः bharatasūtrayoḥ
भरतसूत्रेषु bharatasūtreṣu